Mitabyayita in sanskrit

 

 मितव्ययिता Mitabyayita in sanskrit. 


गोपालः अष्टमकक्षायां पठति । तस्य सुभद्रा इति एका भगिनी अस्ति । सा नवमकक्षायां पठति । गोपालः सुभद्रा च प्रतिदिनम् एकत्र विद्यालयं गच्छतः । पिता प्रत्यहम् एकं रूप्यकं गोपालाय ददाति । माता सुभद्रायै द्वे रूप्यके ददाति।

गोपालस्य त्रयः बान्धवाः सन्ति । ते गृहात् नित्यं प्रत्येकं चतस्रः मुद्रा: आनयन्ति । चत्वार: बालकाः अवकाशसमये एकत्र आपणं गच्छन्ति । यदा गोपाल: एकेन रूप्यकेण उपाहारं खादति तदा तस्यबान्धवा:चतुर्भि: रूप्यकैः खादन्ति । अत: गोपालः तेषां निकटे लज्जित:भवति।


एकदागोपालः पितरम् अवदत् - "पितः ! माता प्रत्यहम्अ ग्रजायै द्वे मुद्रे ददाति ।  मम बान्धवाः चत्वारिरूप्यकाणिआनयन्ति । ममप्रतिदिनं पञ्चभि: रूप्यकैः प्रयोजनम् । अतः भवान् अद्य पञ्चरूप्यकाणि ददातु।"
पिता गोपालं सस्नेहम् अबोधयत् - “वत्स ! लघुभोजनार्थम् एका मुद्रा पर्याप्ता। मितव्ययिता मानवस्य परमः गुणः ।"

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post