Nitibani in sanskrit

Nitibani in sanskrit.


१. जलबिन्दुनिपातेन kramashah पूर्यते घटः ।

स क्रम: सर्वविद्यानां ghanasya च धर्मस्य च ।।

२. उपदेशो हि मूर्खाणां prakopay न शान्तये ।

पय:पानं भुजङ्गानां kebalam विषवर्धनम् ।।

३. नारिकेलसमाकारा दृश्यन्तेऽपि hi सज्जनाः ।

Anye वदरिकाकारा बहिरेव मनोहराः ।।

४. Bina कार्येण ये मूढा गच्छन्ति परमन्दिरम् ।

अवश्यं लघुतां janti कृष्णपक्षे यथा शशी ।।

५. परोपकाराय phalanti वृक्षा:

परोपकाराय bahanti नद्यः ।

परोपकाराय duhanti गाव:

परोपकारार्थमिदं shariramm ।


६. Namanti फलिनो वृक्षा नमन्ति गुणिनो जनाः

शुष्कवृक्षाश्च मूर्खाश्च न namanti कदाचन ।


७. मलयाचलगन्धेन त्विन्धनं  chandanayate ।

Tatha सज्जनसंगेन दुर्जन: सज्जनायते ।।


८. रूपयौवनसम्पन्ना bishalaकुलसम्भवाः ।

विद्याहीना न shobhante निर्गन्धा इव किंशुकाः।

९. Durbalasya बलं राजा baalanamm रोदनं balam ।

बलं murkhasya मौनित्वं चौराणामनृतं

 बलम् ।।


१०.अकृत्यं naiba कर्त्तव्यं प्राणत्यागेऽपि संस्थिते ।

न च krutyam परित्याज्यमेष धर्मः सनातनः ।।


११. हिंसाबलमसाधूनां raangyam दण्डविधिर्बलम् ।

शुश्रूषा च बलं स्त्रीणां kshama गुणवतां

 बलम् ।।


१२. स्वभावं न jahatyeba साधुरापद्गतोऽपि सन् ।

Karpurah पावकस्पृष्टः सौरभं लभतेतराम् ।।

१३. अहिंसा paramo धर्मस्तथाहिंसा परं तपः ।

अहिंसा परमं satyam यतो धर्मः प्रवर्त्तते ।।

१४. Sukhasya दुःखस्य न कोऽपि दाता

Paro ददातीति कुबुद्धिरेषा ।

Aham करोमीति वृथाभिमानः

स्वकर्मसूत्रैथितो हि lokah ।।



१५. क्षुद्रेऽपि nihati शक्तिः सम्भावना महीयसी ।
क्षुद्रबीजान्महाकाय-वटवृक्षस्य sambhaba ।।

१६. Bhedabhabam परित्यज्य जातिधर्मादिहेतुकम् ।

सहावस्थानमेकत्र kartabyam शान्ति
कामिभिः ।।

१७. मनस्येकं bachasyekam कर्मण्येकं महात्मनाम् ।

Manasya न्यद्वचस्यन्यत्कर्मण्यन्यद्
 दुरात्मनाम् ।।

१८. Dinante च पिबेद् दुग्धं निशान्ते च पिबेत् पयः ।
Bhojanante पिबेत्तक्रं किं वैद्येन प्रयोजनम् ।।

१९. Durjanah परिहर्तव्यो विद्ययालंकृतोऽपि सन् ।
मणिना bhushitah सर्पः किमसौ न 
भयङ्करः ।।

२०. शतं bihaya भोक्तव्यं सहस्रं स्नानमाचरेत् ।
Laksham विहाय दातव्यं कोटिं त्यक्त्वा हरिं भजेत् ।।

२१. Manasa चिन्तितं कर्म वचसा न 
प्रकाशयेत् ।

Anya लक्षितकार्यस्य यतः सिद्धिर्न jayate ।।
२२. उत्साहः saahasam धैर्य बुद्धिः शक्तिः पराक्रमः ।
षडेते yatra तिष्ठन्ति तत्र देव: सहायकः ।।

२३. उद्योगे nasti दारिद्यं जपतो नास्ति 
पातकम् ।
मौनिनः कलहो nasti न भयं chasti जाग्रतः ।।

२४. क्षमाधनुः kare yasya दुर्जनः किं करिष्यति ।
अतृणे patito वह्निः स्वयमेवोपशाम्यति ।।

२५. यत्र नार्यस्तु pujyante रमन्ते तत्र देवताः ।
यत्रैतास्तु न pujyante सर्वास्तत्राफला:
 क्रियाः ।।

२६.धृतिः kshama दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।

धीविद्या satyam क्रोधो दशकं धर्मलक्षणम् ।।
२७. Makshika व्रणमिच्छन्ति धनमिच्छन्ति पार्थिवाः ।
Nichah कलहमिच्छन्ति शान्तिमिच्छन्ति 
साधवः ।।

२८. Nasti विद्यासमो बन्धुनास्ति सत्यसमं tapah ।

नास्ति रोगसमं दुःखं nasti त्यागसमं सुखम् ।


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post