Rajak ka donkey in sanskrit story

Rajak ka donkey in sanskrit story .


 कस्मिष्चित ग्रामे राजण्णनामकः  रजकः आसीत्। तस्य सकाशे कश्चन गर्दभः आसीत्। राजण्ण स्वगर्दभम् नितरां प्रीत्या पलायति स्म। कदाचित् कार्यम् समप्य गृहं प्रति प्रत्यागमनसमये तदियः गर्दभः(donkey) नितरां श्रान्तः आसीत्। सः गर्दभं समीपस्थे वृक्षे बद्द्वा अनतिदुरे एव बिष्रान्त्यार्थ शयनम् अकरोत्। तस्मिपे एव कश्चन विद्यालयः आसीत्। तत्र अध्यापकः नितरां कोपशिलः।सः छात्रान् निन्दन आसीत्- "रे गर्दभः!भवतः  सर्वान् मनुष्यान् कर्तु कियन्तं परिश्रम कुर्वन् अस्ति अहं। किन्तु भवन्तः मम वचनं बे न शृण्वन्ति।..."इति।  अध्यापकस्य तेत वचनं श्रुतबतः राजन्नस्य निन्द्रा अपगता।अत्र कश्चन महानुभावः अस्ति। गर्दभः अपि मनुष्यरूपेण परिवर्तयितुं अस्य सामर्थ्यंम् वदति। मम गर्दभः सम्यक अस्ति। यदि एतं donkey मनुष्यरूपेण परिवर्तयेयम् तहि उत्तमः सुहत कश्चितत् मया प्राप्येत' तावता छात्राः सर्वे गृहं गताः आसन्। अध्यापकः अपि गृह गमनाय सनान्दन सन्नन्दः आसीत्। राजण्ण तम् अध्यापककम् उद्धिष्य- श्रीमान् !भवान् कृपया मम गर्दभं अपि मनुष्यरूपेण परिवर्तयितुं।  तदनन्तरं मेब भवान् गृहं गच्छतु। राजण्ण मुग्धः।किमपि  न अधीतम् तेना तदीयः न कोपि  अस्ति। मृदुह्रदयी सः आकारेण भिमकायः त भिमकाय दृष्टवा अध्यापकः अचिन्तयत् यत् यदि न इति बदेयं नहि एषः मां ताडयेत् अपि इति। अतः सः राजणम् अवदत्। अस्तु अवश्यंअ एव भवदीयम्  गर्दभं करिष्यामि सन्मासन् यावत् भाबन्दिय गर्दभं मत्सकाषे स्थापयतु। तदीयं आहार व्यायमपि मह्यम् ददातु इति। मुग्धाः राजणम्  अध्यापकस्य निर्बन्दनम् अङ्गिकृत्वन्।गर्दभात्  अध्यापकस्य महत् साहाय्यम् जातम्। तस्मात् राजनांय  गर्दभ- प्रत्यर्पणाय  bichar मेव परित्यक्तबान अध्यापकः।  षट् मासाः अतिताच। राजणम् अध्यापक समीपं गतः। तस्मात् आत्मानं रक्षि तुम् इच्छन् अध्यापकः असत्यं अवदत्- राजण !

......।










Thank you


 

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post