bhakta kabih jaya debah

 bhakta kabih jaya debah.


भक्तकवि: जयदेवः

भक्तकविः जयदेव: उत्कलप्रदेशस्य पुरीजिल्लायाः प्राचीनदीतीरे केन्दुविल्व' इति ग्रामे जन्मग्रहणम् अकरोत् । सः जगन्नाथस्य परमभक्तः अभवत् । तस्य पत्न्याः नाम पद्मावती। सा अपि अतीव भक्तिपरायणा आसीत् । जगन्नाथः एव तयोः जीवनम् ।


जयदेवः "गीतगोविन्दं" नाम काव्यम् अरचयत् । तस्मि- काव्ये राधाकृष्णयोः चरितं वर्णितं भवति । तस्य काव्यस्य भाष सरला मनोहरा च । यत्र गीतगोविन्दस्य गानं भवति, तत्र जगन्नाथ स्वयम् आविर्भूतः भवति इति विश्वासः अस्ति । अतः जनाः जयदे भक्तकविः इति वदन्ति । संस्कृतसाहित्ये ये ये कवीश्वराः सन्ति ते जयदेवः श्रेष्ठ : पूज्य: च भवति । सम्प्रति जयदेवस्य गी नृत्यमाध्यमेन सर्वत्र लोकप्रियं भवति ।

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post