saktisudha in sanskrit poet

 



सुक्तिसुधा



सत्येन ब्रह्मचर्येण व्यायामेनाथ विद्यया।

देशभक्त्याऽऽत्मत्यागेन सम्मानार्हः सदा भव ॥१॥



अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानान्तु वसुधैव कुटुम्बकम् ॥ २ ॥



विद्या ददाति विनयं विनयाद् याति पात्रताम् ।

पात्रत्वात् धनमाप्नोति धना धर्मः ततः सुखम् ॥ ३ ॥



अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।

चत्वारि तस्य बर्धन्ते आयुर्विद्यायशोबलम् ॥ ४॥


उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।

नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ५ ॥



प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।

तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥६॥


एकेनापि सुवृक्षण पुष्पितेन सुगन्धिना

वासितं तद् वनं सर्वं सुपुत्रेण कुलं यथा ॥ ७ ॥


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post