Aakashe bhaskar bhati sanskrit poet

Aakashe bhaskar bhati sanskrit poet.


 आकाशे भास्कर: भाति



हसः भाति सरोवरे।

विहगा: पादपे भान्ति।

वृक्षाः भान्ति च पर्वते।

देवस्य पादयोः प्रणामः।


कर्णयोः अलङ्काराः भान्ति।

जनकस्य पुत्रयोः स्नेहः अस्ति।


पर्वतेषु वृक्षाः सन्ति।

वृक्षाणां कोटरेषु सर्पाः वसन्ति।


अनेकसhणां मस्तकेषु मणिविशेषाः सन्ति।


छात्रेषु श्रेष्ठः सुभाषः ।


पण्डितेषु प्रसिद्धः कालिदासः।

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post