Jay raj guruh in sanskrit

Jay raj guruh in sanskrit .



 भारतवर्षम् अस्माकं देशः । एषः देशः अस्माकं मातृभूमिः ।

वयं सर्वे अस्य दायादाः । अस्माभिः एषा मातृरूपेण पूज्यते ।

वैदेशिका: बहुवारम् अस्या: उपरि आक्रमणं कृतवन्तः । आङ्ग्लजना: वाणिज्य कर्तुम् अत्र आगतवन्तः । क्रमशः अत्र स्थित्वा अस्मान्  शसितवन्तः । तेषां शासनेन भारतीया: अकथनीयं दुःखं प्राप्तवन्तः ।

भारतं तेषां शासनात् मोचयितुं बहवः नेतार: अग्ने आगताः । ते

अस्मभ्यम् उद्बोधनं दत्तवन्तः ।

तदानीं खोधाराज्यस्य राजा आसीत् ठक्कुरराज:

मुकुन्ददेवः । तस्य मन्त्री आसीत् जयी राजगुरुः ॥स: राजपरिवारस्य पारम्परिक:

: गुरुः । आङ्ग्लशासनस्य विरोधेन १८१७ तमे वर्षे

महान् प्रजासंग्रामः अभवत् । तस्य संग्रामस्य मुख्यभूमिकां नौतवान् ।

जयी rajaguruh । tashya भाषणं शाणितम् अस्त्रम् इव aasit । tasya आह्वानेन पाइकजाति: मिलिता । sarbe मिलित्वा आङ्ग्लशासकानां pratirodham कृतवन्तः ।

वाणिज: आङ्ग्लजना; अतीव चतुराः । ते गुप्तपथेन निशार्धे दुर्गं प्रविष्टाः । कौशलेन राजगुरुं निगृहीतवन्तः ।

तत: बहुदूरं बालेश्वरं तं नीतवन्तः । तत: मेदिनीपुरस्य बाघतोटा इति स्थाने तस्य विचार: अभवत् । एकस्य

वटवृक्षस्य शाखाभ्यां तस्य बन्धनं कृतवन्तः । स: जीवनं त्यक्तवान्, किन्तु आङ्ग्लशासकानां वश्यतां न

स्वीकृतवान् । तस्य मरणात्परं बहवः राजगुरुसदृशा: स्वाधीनतासैनिकाः उत्पन्नाः । किन्तु राजगुरो: देशप्रेम

इतिहासे स्वर्णाक्षरै: लिपिबद्धम् अभवत् । तस्य त्यागबलेन उत्कलजननी धन्या अभवत् । वयम् अपि तस्य

मार्गम् अनुसत्य देशस्थ रक्षा करिष्यामः । अत: उद्घोषयाम: -

मातृभूमि भारतम् । मम शिक्षा देशरक्षा । मम दीक्षा मातु: रक्षा ।


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post