Janma barbara katha in sanskrit

Janma barbara katha in sanskrit .


 आसीत् कौशाम्बी नाम नगरी । तत्र

देवधरनामा गणकः प्रतिवसति स्म । तस्य

शान्तिधरो नाम पुत्रो बभूव । स च जन्मवर्वर:

पित्रा गुणिना प्रयत्नेन पाठ्यमानः पदार्थं

नाधिगच्छति ।

तथापि लोकद्वय प्रत्याशाङ्कुरः

सकलमनोरथस्थानम् एक एव तस्य पुत्रः ।

◇......◇

महता समयेन महता च पितुः श्रमेण स

शुकवदभ्यस्तशास्त्रः अभवत् ।

तमधिगतशास्त्र कृत्वा

गणकश्चिन्तितवान् । “यदेनं राज्ञ: परिचितगुणं

करोमि ।' ततः स गणको राज्ञः समीपं तं

पुत्रं नीतवान् ।

तं पुरोवर्त्तिनं दृष्ट्वा राजोवाच - "अरे

देवधर गणक ! किमधीतम् अनेन पुत्रेण ?'

गणक उवाच - "देव ! गणकशास्त्रम्

अधीतम् अनेन । प्रश्नस्योत्तरं च जानाति ।



ततोऽद्य देवेन पृष्टो यदि प्रश्नस्योत्तरं विज्ञास्यति

तदध्ययनफलं प्राप्स्यति ।"

तदनन्तरं सकौतुको राजा

सुवर्णाङ्गुलीयकम् एकं मुष्टौ कृत्वा तमुवाच -

"अये गणककुमार ! जानीहि तावत् किं वस्तु

मम मुष्टौ वर्त्तते इति ?"

ततो गणकपुत्रः कठिनीमादाय

शास्त्रानुसारेण गणयति स्म । गणनया च

विदित्वा अब्रवीत् – “देव ! न जीवो न मूलं,

किन्तु धातुरूपं वस्तु देवस्य मुष्टौ तिष्ठति ।"

राजोवाच - "त्रुटिशून्यगणना ।"

गणकपुत्रः पुनरुवाच - "मण्डलाकृति

वस्तु वर्त्तते ।"

राजोवाच - "समुचितं वचनम्"

गणकपुत्रः पुनरवदत्- “गुरुद्रव्यं, मध्ये

शून्यं च भवति ।"

राजोवाच - “साधु गणककुमार साधु !

भद्रं जानासि, कथय, कथय ।"


ततोऽद्य देवेन पृष्टो यदि प्रश्नस्योत्तरं विज्ञास्यति

तदध्ययनफलं प्राप्स्यति ।"

तदनन्तरं सकौतुको राजा

सुवर्णाङ्गुलीयकम् एकं मुष्टौ कृत्वा तमुवाच -

"अये गणककुमार ! जानीहि तावत् किं वस्तु

मम मुष्टौ वर्त्तते इति ?"

ततो गणकपुत्रः कठिनीमादाय

शास्त्रानुसारेण गणयति स्म । गणनया च

विदित्वा अब्रवीत् – “देव ! न जीवो न मूलं,

किन्तु धातुरूपं वस्तु देवस्य मुष्टौ तिष्ठति ।"

राजोवाच - "त्रुटिशून्यगणना ।"

गणकपुत्रः पुनरुवाच - "मण्डलाकृति

वस्तु वर्त्तते ।"

राजोवाच - "समुचितं वचनम्"

गणकपुत्रः पुनरवदत्- “गुरुद्रव्यं, मध्ये

शून्यं च भवति ।"

राजोवाच - “साधु गणककुमार साधु !

भद्रं जानासि, कथय, कथय ।"


किमधिकम् ? अरे मूर्ख गणकपुत्र !

त्वं न जानास्येव महत् एतादृशं विशालं

पाषाणचक्रं मनुष्यमुष्टिगर्भे न सम्भवति । तत्

कथम् असंगतः एवायं तर्कस्तव चेतसि

आयातः । तस्मादवश्यं बुद्धिहीनोऽसि ।'

इत्यभिधाय राजा तस्मै किंचिद्वस्तु दत्त्वा

तमाज्ञप्तवान्-

गुरुं निषेवन्नपि जीवनाय

भ्रमन् धरित्र्यामपि यावदम्बुधि ।

अधीत्य शास्त्राण्यपि चिन्तयन् मुहु-

र्धिया विहीनो न हि याति धन्यताम् ।।

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post