Swami bibekanand biography in sanskrit

Swami bibekanand biography in sanskrit .



 महामानवाः दिव्यपुरुषाः । ते

अमरधाम्न: पृथिवीम् अवतरन्ति ।

मानवजाते:धर्मस्य विश्वसमुदायस्य च कल्याणार्थं

स्वल्पावधिजीवनकालेते महत् कार्यं साधयन्ति

पुनरमरधाम प्रत्यागच्छन्ति च । ज्योति:पुरुषः

सार्थकनामा स्वामी विवेकानन्दः युगाकाशे

उज्ज्वलज्योतिष्करूपेण नितरां विभाति ।

नैराश्यान्धकाराच्छन्ने नभसि यूनां कृतेऽद्यापि

स उत्साहोद्दीपनालोकं विकिरति । कालजयिनीभिः

समीचीनवाणीभिः लोकान् उद्बोधयति ।

संसारसागरे जीवनपोतं वाहयतः जनान् कूलमानेतुं

दिश: निर्दिशति । योगजन्मनस्तस्य अमृता वाणी

धरापृष्ठम् अद्यावधि चिरस्रोता: गॉव चिरं

पवित्रीकरोति ।

"कोलकाता'' इति नगरे कुलीने परिवारे

शुभे क्षणे १२, january , १८६३ mite

दिवसे अस्य महापुरुषस्य जन्म ।

रत्नगर्भा “भुवनेश्वरीदेवी' स्वभावसरल:

"विश्वनाथदत्तः' चास्य मातापितरौ ।

विवेकानन्दस्य बाल्यनाम नरेन्द्रनाथस्तस्य माता

स्नेहेन “विलु' इति नाम्ना तम् आहूतवती ।


माता तम् उक्तवती – “पुत्र ! आजीवनं पवित्रो

भव । आत्मसम्मानं रक्ष, अन्यस्य च सम्मानहानि

मा कुरु" इति ।

मातुरुपदेशं स स्वजीवने

आचरितवान् । बाल्यात् सः ज्ञानपिपासुः

ईश्वरविश्वासी ईश्वरजिज्ञासुश्चासीत् । ईश्वरानुसन्धाने

व्याकुलोऽसौ रामकृष्णपरमहंसं निकषा गत्वा

पृष्टवान् -

"श्रीमन् महाशय ! भवान् भगवन्तं

दृष्टवानस्ति' ?

"हम्, दृष्टवानस्मि, यथा त्वां पश्यामि"

इति उत्तरं रामकृष्णेन प्रदत्तम् । अनेन उत्तरेणैव

रामकृष्णपरमहंसे तस्य पूर्णविश्वासो जातः ।

अथ तमेव गुरुरूपेण स्वीकृतवान् । गुरुणा सोऽपि

शिष्यरूपेण स्वीकृतः । योग्यगुरोः योग्यशिष्यस्य

च संयोग: दैवनिर्दिष्टः । विश्वस्य आध्यात्मिकक्षेत्रे

महती परम्परा प्रतिष्ठिता । सत्यमिदम्, अयं

शुभमुहूर्तः विश्वकल्याणार्थं चिरादेव प्रतीक्षितः ।

आध्यात्मिकज्ञानवृद्धये स

प्राच्यपाश्चात्त्यदर्शनशास्त्राणि अधीतवान् । अतीव

मेधाविनस्तस्य स्मृति: नितरां प्रखरा आसीत् ।



सकृदेव पठनेन श्रवणेन वा स स्मृतिपटले चिराय

सर्वं निधातुं शक्नोति स्म ।

Tasya गभीरस्वरः श्रोतृ णां hrudayani

स्पृशति sma । ११ , September  , १८९३ mite

दिवसे आमेरिकास्थिते चिकागोनगरे

विश्वधर्मसम्मेलने अंशग्रहणं कृत्वा स यदा

भाषणप्रारम्भे श्रोतृ न् सम्बोधितवान् – “हे मम

आमेरिकादेशस्था भ्रातरः भगिन्यश्च" तदा

करतालैः सम्मेलनस्थानं प्रकम्पितमासीत् ।

"वसुधैव कुटुम्बकम्'' इति विषयमनुसृत्य भाषणं

प्रदाय सकलान् चमत्कृतवान् । न केवलं

सनातनधर्मस्य अपि तु मानवधर्मस्य प्रसाराय

विभिन्नस्थानेषु समुचितभाषणं दत्त्वा स विश्वविश्रुतो

बभूव ।

दरिद्राणां कृते तस्य हृदयं

विगलितमासीत् ।

तेषां साहाय्यार्थं

लोकानुबोधयति स्म । सन्न्यासी अपि स

स्वजनन्या: दुःखानि निवारयितुं सततमचेष्टत ।

आजीवनं तामपि स्मरति स्म ।

स कथयति

"यः मातरं यथार्थं पूजयति, सः

अवश्यम् उत्तमो मानवो भविष्यति ।

प्रतिकूलावस्थासु आत्मन: प्रकाश: विकासश्चेति

द्वयं नाम सफलं जीवनम् ।” इति

स यथा वदति, तथा स्वजीवने

आचरति ।

कोलकातायाः वेलुरग्रामे गुरोः

रामकृष्णस्य नाम्ना मठं संस्थाप्य सनातनधर्मस्य

मौलिकतत्त्वस्य प्रचारेण सह स दरिद्राणां

सेवामारभत । रामकृष्णमिशन्माध्यमेन उबुद्धैः

युवकैः सम्प्रति विश्वस्य अनेकत्र सेवा क्रियते ।

०४, जुलाई , १९०२ मिते दिवसे

स इहलीला समाप्य दिव्यधाम गतवान् । प्रायश:

ईश्वरस्य पुत्रा: न खलु दीर्घजीविनः । ते सुतरां

स्वल्पजीवनेन संसारस्य प्रभूतम् उपकार

कुर्वन्ति । योगजन्मा कालजयी स महापुरुषः

अद्यापि विश्वं ज्ञानालोकैरुद्भासयति ।

तस्य स्वप्नस्य अमरवाण्या: च सफल:

प्रयोगः तं प्रति यथार्थसम्मानः भविष्यति ।




Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post