Mudhah sahayakah


Mudhah sahayakah.


अस्ति अवन्तिकायां द्वितीयचरकः राजवैद्यः

अमृतकरः । तस्मिन् राज्ञः चन्द्रसेनस्य यथा विश्वासः

तथैवाऽपि प्रजाकुलस्य । किमपि औषधीयं

पत्रपुष्पादिवं स्वस्य जिह्वायां संस्थाप्य तस्य

द्रव्यगुणपरीक्षणे असौ आसीत् सुदक्षः । राजवैद्यस्य

रसशालासहायकत्वेन नियुक्तः स्वल्पविद्य:

विकलबुद्धिः सर्वथा आत्मानं सर्वज्ञः इति चिन्तयति ।

एवमपि कदाचिदसौ स्वप्रभोः शास्त्रज्ञानविषये अन्येषां

पुरत: सन्देहं प्रकटयति । स्वकीयाम् अपूर्वां कार्यदक्षतां

स्वयमेव प्रशंसति । एकदा चिन्तयति राजवैद्यस्य

सविधे कथं स्वकीयं पाण्डित्यं प्रमाणयिष्यतीति ।

एकस्मिन् दिवसे राजपुरात् राजवैद्येन सह

विकलबुद्धिः आगच्छति। तदानीं हठात् असौ

मार्गस्योपरि निपतितं कमपि पदार्थमानीय स्वस्य

जिह्वायां स्थापयति । ततः कियत्क्षणेभ्यः परं तमेव

मुखात् वहि: निक्षिपति । एतस्यावलोकनेन राजवैद्यः

तमपृच्छत् किमेतदिति । ततः सः महतानन्देन मन्दं

विहस्य कथयति - मान्याः ! श्रीमतां साहचर्येण

बहुग्रन्थानुशीलनेन च ममाऽपि द्रव्यगुणपरीक्षणे

बलीयसी दक्षता जायते । तदर्थम् अहमेवं करोमि ।



यतो हि मार्गस्य उपरि स्थितस्य एतस्य पदार्थस्य परीक्षणं

विना गमनं दोषाय भवति । एतदर्थमहं स्वजिह्वायां

स्थापयामि । नोचेत् यदि अज्ञानात् अस्योपरि आवयोः

पादपात: स्यात्, तर्हि अवश्यं महत् पातकम् जायेत ।

स्वसहायकस्य मूर्खतामहङ्कारञ्च वीक्ष्य

राजवैद्यः विहस्य एतादृशकार्यात् तं निराकरोति स्म ।

राजवैद्य: अमृतकर: न केवलं बहुशास्त्रदर्शी

अपितु तस्य तात्कालिकी बुद्धिः आसीदनन्या । तदर्थं

प्रकृतपरिस्थितिज्ञ: अयं यथार्थत्वेन रोगस्य निदाने क्षम:

भवति । एकदा उदरपीडामनुभवतः राज्ञः चिकित्सार्थं

गत: राजवैद्यः खट्वाया: अधोभागे एकं भूचणकबीजम्

अपश्यत् । अवश्यं राजा एतस्याधिकभक्षणेन

उदररोगपीडित: अस्तीति स्थिरीकृत्य अवदत्-राजन् !

भूचणकानाम् अधिकभक्षणेन एतादृशी उदरपीडा

भवतीति शास्त्रस्य सिद्धान्तः । यदि मम वचनं

सत्यमस्ति, तर्हि सूचयतु । एतन्निशम्य स्वयं राजा

अन्येऽपि च परिजना: राजवैद्यस्य अपूर्वां निदानदक्षतां

बहु प्रशंसन्ति स्म । तत्रापि उपस्थितः आसीत् स्वयं

विकलबुद्धिः ।


राजवैद्यः इव रोगकारणं कुत्रचित् उक्त्वा स्वयं

प्रशंसित: स्यात् इति व्यचिन्तयत् स: । एकदा राजवैद्य:

मित्रालयमगच्छत् । अस्मिन् समये सेनापति: बाहुबली

ज्वराक्रान्तः इति संवादः आगतः । अतः अयमेव

परमः सुयोगः स्वज्ञानस्य परीक्षणार्थमिति मत्वा सः

स्वयमेव सेनापतेः सदनम् अगच्छत् । एकस्याः

खट्वाया: उपरि स्थित: सेनापति: ज्वरेण कम्पते ।

आत्मीया: तस्य दुःखाभिभूता: चतुःपार्वे दण्डायमानाः

सन्ति । विकलबुद्धिः मिथ्यानाडीपरीक्षणं कृत्वा

राजवैद्यः इव खट्वाया: अध: अपश्यत् । तदानीं तत्र

सेनापते: प्रभुभक्त: विडाल: उपविष्टः आसीत् ।

अयमेव योग्यताप्रमाणार्थमुपयुक्तः सुयोगः इति

निश्चित्य असौ अवदत् - सेतापते ! अधिक-

विडालभक्षणेन एतादृशः ज्वर: अवश्यं जायते इति

शास्त्रीयं वचनम् । मन्ये रात्रौ भवान् अधिवं

विडालमासम् अखादत्, येन ज्वाराक्रान्तः अस्ति ।

तस्य वचनेन सेनापते: गृहजना: अतीव

उत्क्षिप्ताः जाताः । अयमतीव मूर्खः अस्ति इति

विचिन्त्य ते तमेव ताडयित्वा तस्मात् नि:सारितवन्त: ।

राजवैद्यः अतीव परोपकारी सहृदयश्च

आसीत् । कस्य दुःखावलोकनेन सः स्वयं क्षुण्णः

जायते । एष खलु तस्य महान् दुर्लभ: गुणः । तदर्थम्

अयं सर्वत्र प्रशंसित: पूजितश्च । एकस्मिन् दिवसे

तस्य गृहं निकषा कश्चित् जन: मृतः । तस्यैका कन्या

उच्चैः अक्रन्दत् । कृपालु: राजवैद्यः तत्र गत्वा तामेव

कन्यां प्रबोधयन् अवदत् - पुनि ! मा क्रन्द । अद्यारभ्य



अहमेव तव पिताऽस्मि । मृत: प्राणी न निवर्तते, तदर्थं
पुनः कानि दिनानि वा क्रन्दिष्यसि । उत्तिष्ठ ।
स्वकर्तव्यपालनं कुरु ।
न केवलं राजवैद्यस्य प्रबोधनं बालिका
सन्तोषयति, अपितु तत्रोपस्थिता: मुग्धाः जनाः
राजवैद्यस्य उत्तुङ्गां मानविकतां प्रशंसन्ति स्म ।
तदारभ्य राजवैद्यः इव स्वमानविकताया: अपि
परिचयं प्रदातुं इच्छुक: विकलबुद्धिः सुयोगाभिलाषी
अभवत् । स्वल्पदिनाभ्यन्तरे अवन्तिकाया: वृद्ध: मन्त्री
दिवंगतः । अन्यैः आत्मीयैः सह मन्त्रिण: पत्न्यपि
भृशमक्रन्दत् । तदानीं तत्रोपस्थित: अयं सर्वेषां पुरतः
उच्चैः प्रोवाच - वृद्धे । मानव: मरणशील: । न कदापि
मृतक: पुनरायाति । तदर्थं मा विलप । यदि चित्ते
नान्यथा चिन्तयसि, तर्हि अद्य प्रभृति अहमेव तव पति:
भविष्यामि ।
तस्य वक्तव्येन क्रुद्धा: मृतमन्त्रिण: आत्मीया:
तमेव तिरस्कुर्वन्ति स्म ।
परिशेषे सर्वासु घटनासु उपहसितोऽयं
विकलबुद्धिः कदाचित् राजवैद्यं विहाय दूरस्थे ग्रामे
स्वतन्त्ररूपेण चिकित्साकार्य प्रारभत ।
रसशालायामवस्थानात् केषाञ्चन औषधानां कुट्टन-
पेषणादि-कार्येषु नियुक्तः अयमपि कतिपयानां
साधारणरोगाणां सामान्यचिकित्सां विजानाति । तस्याः
आधारेण असौ स्वयं सम्पूर्णचिकित्सक: इति
प्रमाणीकरोति। अपरञ्च शिशूनां चिकत्सा सुकरा


इति स्थिरीवृत्य आत्मन: परिचयं स्वयं

विशिष्टशिशुरोगविशेषज्ञः इति प्रददाति । परन्तु

अज्ञानात् अनभ्यासात् च बहवः शिशवः

कालकवलिताः ।


यदा तेषां पितर: महता दुःखेन राज्ञ: निकटे
सर्वं वृत्तान्तं निवेदयन्ति, तदानीं सर्वं विचार्य कुपित:
राजा विकलबुद्धिं देशान्तरीकरोति स्म ।


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post