Utkal gourabamm in sanskrit .
भारतवर्षे ओडिशाराज्यस्य महत्त्वं सुविदितम् । एतत् राज्यं वृषिप्रधानम् । या कृषकजातिः अस्य भूखण्डस्य मूलाधिवासिनी सा उडूनाम्नी प्रसिद्धा । कृषिजीविन: उड्राः इति कथ्यन्ते ।
तेषां भाषायाः नाम आसीत् उड्रभाषा । भरतस्य
नाट्यशास्त्रे उभाषायाः सूचना प्राप्यते । महाभारतयुगे
अस्य राज्यस्य नाम कलिङ्गः आसीत् । कलिङ्गाः
अस्य भूखण्डस्य क्षत्रियसंप्रदायाः परमशूरा: आसन् ।
तेऽपि महाभारतयुद्धे योगदानमकुर्वन् । सहस्राणां
कलिङ्गवीराणां मातृभूमेः कृते आत्मबलिदानं दृष्ट्वा
व्यथितः अशोकः तदैव युद्धवर्जनं कर्तुं निष्पत्तिं
चकार । असौ धवलगिरौ बौद्धधर्मेण दीक्षितः सन्
देशे विदेशे च धर्मप्रचारमकरोत् । तत्रत्यः शान्तिस्तूप:
कलिङ्गकीर्ति स्मारयति ।
इतिहासप्रसिद्धः कलिङ्गसम्राट महामेघवाहनः
ऐरखारवेल: मगधं विजित्य विशालं जिनासनमानीय
उदयगिरौ अस्थापयत् । खण्डगिरौ खोदिताः
हस्तिगुहादयः तथा शिलालेखाश्च खारवेलस्य
विजयगाथां घोषयन्ति । अशोकस्य प्रभावेण
ललितगिरि- पुष्पगिरि- रत्नगिरिप्रभृतिस्थलेषु यथा
बौद्धधर्मस्य प्रचारोऽभवत खारवेलस्य समये जैनधर्मस्य
तथा प्रचारोऽभूत्। परवर्त्तिनि काले अत्र सनातनधर्मस्य
अभ्युदयेन साकं विविधमन्दिराणां निर्माणमभवत् ।
श्रीक्षेत्रस्य श्रीमन्दिरं भुवनेश्वरस्य श्रीलिङ्गराजमन्दिरं
राजराणीमन्दिरं याजपुरस्य विरजामन्दिरं शरणकुलस्य
लडुकेश्वरमन्दिरम् ओड़ग्रामस्थित-श्रीरघुनाथमन्दिरं
रेमुणास्थितं क्षीरचोरागोपीनाथमन्दिरं खिचिंस्थितं
कीचकेश्वरीमन्दिरं केन्द्रापडाया: बलदेवजीउमन्दिरं
कोणार्कस्य सूर्यमन्दिरं सम्बलपुरस्य समलेश्वरीमन्दिरं
एतानि मन्दिरेषु प्रसिद्धानि । एतेषु श्रेष्ठ
श्रीजगन्नाथमन्दिरम् । भक्तानां परमाराध्य: श्रीजगन्नाथः
पुरुषात्तमः कैवल्यप्रदायकः इति प्रसिद्धिः । यद्यपि
सर्वाणि मन्दिराणि विविधस्थापत्यकलानिदर्शनानि
भवन्ति तथापि उत्कलीयकारुकार्याणां समुत्कर्षः
कोणार्कमन्दिरे एव प्रकटीकृतः । सूर्योपासनार्थ
निर्मितस्य चन्द्रभागोपकण्ठावस्थितस्य मन्दिरस्यास्य
भग्नावशेष: अद्यापि परिदृश्यते । पाषाणखण्डेषु याः
सूक्ष्मकला: उत्खनिता: ता: दर्शकानां विस्मयं जनयन्ति
मनांसि हरन्ति च । रथाकृतेः मन्दिरस्यास्य
द्वादशचक्राणि मन्दिरगात्रे खोदिता: मूर्तयः
लतापत्रादयश्च सजीवा: इव प्रतिभान्ति ।
सूक्ष्मकलायाः चरमोत्कर्षात् अस्य भूखण्डस्य नाम।