Samayanu bartita in sanskrit

Samayanu bartita in sanskrit .



 माधव: ग्रामविद्यालये पाठं समाप्य उच्चविद्यालयमगच्छत् । एकस्मिन् आवासिक- विद्यालये नामोल्लेखमकरोत् । पिता विद्यालयस्य छात्रावासे स्थातुं व्यवस्थां कृत्वा सर्वाणि साधनानि तस्मै दत्तवान् ।

विद्यालयस्य प्रथमदिवसः । पूर्वस्यां रात्रौ सूचना प्राप्तवान् नववादने कक्षारम्भः । माधवः विद्यालयं गन्तुं यदा सज्जी भवति तदा नववादनमभवत् । अनन्तरं सः मन्दं मन्दं विद्यालयमगच्छत् । यावदसौ कक्षासमीपमगच्छत्ता वत् सर्वे छात्राः कक्षायामुपस्थिताः  आसन्, paathaस्यारम्भः अपि अभवत् । shikshakah तस्मै कक्षायामुपवेष्टुमनुमतिं प्राददात् । parantu अवदत् -

भो: chhatra ! भवान् यथाकालमागच्छतु ।


अपरेयुः यथासमयं कक्षां प्राप्तुमसौ

चेष्टामकरोत् । तथापि वेनापि कारणेन

विलम्बोऽभवत् । स पुनश्च दशनिमेषविलम्बन

कक्षामागच्छत् । शिक्षकः पुनरपि अवदत्-वत्स !

भवान् यथाकालं नागच्छति इति महत् दुःखम् ।

छात्राणां पुरतः सः वारं वारं लज्जित:

अपमानितश्चाभवत् । स व्यचिन्तयत् - तमन्तरेण


अन्यः न कश्चित् छात्र: विलम्बेन आगच्छति । अत:

तृतीयदिवसे बहुप्रयासेन पञ्चदशनिमेषेभ्यः पूर्वमेव

विद्यालयमगच्छत् ।


यदा विद्यालयमपश्यत् तदा विद्यालयस्य

मुख्यद्वार पिहितमासीत् । एकोऽपि छात्र: शिक्षको वा

न तत्रासीत् । साक्षात् पञ्चोननववादने विद्यालयस्य

सेवकः आगच्छत् द्वारमुदघाटयत् च । क्रमेण सर्वे

छात्रा: शिक्षकाश्च समागताः । साक्षात् नववादने

घण्डानादः जातः । अनन्तरं पाठस्यारम्भ: । एकोऽपि

छात्र: विलम्बेन नागच्छत् । माधवः तद्दिने प्रसन्न:

आसीत् । यतः स: पूर्वमेव आगतवान् । सः विस्मितः

अभवत् - शिक्षक: पुनरवदत् - भवतः समयज्ञानं

नास्ति ।


माधवोऽवदत् - श्रीमन् ! अद्याहं विलम्बन

नागच्छामि । पञ्चदशनिमेषेभ्यः पूर्वमागच्छामि ।

Tathapi भवान् एवं badati । मम मनसि दुःखम् ।

शिक्षक: सस्मितं बोधयति - विलम्बेन आगमनं तु

न साधु । पञ्चदशनिमेषभ्यः पूर्वम् आगमनमपि न

साधु । पूर्वमागत्य किं कृतम् ? द्वारमभित: अवस्थानं

कृतम् । तस्मिन् समये स्वप्रकोष्ठे किञ्चित् अध्ययनं

कर्तुं शक्यम् ।


एतत् श्रुत्वा लज्जित: माधव: शिक्षकस्य

समीपे क्षमायाचनां कृतवान् । समयस्य मूल्यं च

ज्ञातवान् । अन्यस्मिन् काले सर्वदा समयस्य

परिपालनं तस्य महान् गुणः अभवत् ।

गच्छता कालेन शास्त्राध्ययनं कृत्वा स

अवगतवान् यत्, अस्माकं भारतवर्षे यत् पञ्चाङ्गं

प्रचलति तत् सर्वं भारतीयसमयगणनानुसारेण भवति ।



कदा सूर्योपराग: चन्द्रग्रहणं वा यथानिर्दिष्टं तदनुसारमेव
भवति । kadachit क्षणमपि विलम्बो न भवति ।
ओडिशाराज्ये सामन्तचन्द्रशेखरस्य गणनानुसारं
पञ्चाङ्ग प्रचलति । भारतीयानां समयज्ञानं नास्ति इति
केचन मूढाः इण्डियान् टाइम् इति उक्त्वा यत्
आत्मप्रवञ्चनं कुर्वन्ति तत् नोचितम् । समयानुवर्त्तिता
मानवस्य महान् गुणः ।


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post