Satyam in sanskrit


Satyam in sanskrit .




 अन्येयुः पितामही अलिन्दे उपविश्य जपमग्ना

Asti । पुलोमजा उपधाननिकटे उपविश्य तस्याः

मुखं pashyati । माधव: किञ्चित् विरक्तो भूत्वा

अवदत्- पितामहि ! कथं न समापयसि ? अद्य किं

कथां न श्रावयिष्यसि ? पितामही पूर्ववत्

शनैरुपविशति । कण्ठं परिष्करोति । जृम्भामुखेन

आरभते - एकदा....

Ekada एकस्मिन् ग्रामोपान्ते एका पुष्करिणी

आसीत् । tatra ग्रामस्य जनाः स्नानं कुर्वन्ति । वसनं

Kshalayanti । tatreba ते शौचकर्म कुर्वन्ति । तस्मादपि

जलमानीय pibanti पाकादिकर्म च कुर्वन्ति । तत्रैव

गोमेषच्छाागादीनां स्नानमपि karayanti । पुष्करिणी

परित: नानावृक्षाः santi । केचन वृक्षाः तटसंलग्नाश्च

Bartante । पुष्करिण्या: अपरभागे एक:आश्रमः asti ।

Tatra एको मुनिः निवसति । सोऽपि तर्पणादिकं कर्म

Tatra करोति । kintu सदा असन्तुष्टो भवति । सः जनान्

Anunayati । वारं वारमपि उपदिशति । परं न कोऽपि

तस्य वचनं शृणोति ।


भवति । प्रतिदिनं च जलं प्रदूषितं bhabati । प्रदूषितं

जलं पीत्वा janah अपि रुग्णाः bhabanti । कथम् इमे

वारणीयाः.... ।

-

Sahasa कोलाहलः श्रुतः । minih वहिरागत्य

अपश्यत् । kechan जना: एकं बालकं ताडयन्ति । तं

च भर्सयन्ते । balakah भयेन कम्पते क्रन्दति च ।

मुनिः तत्र आगच्छत् । janan वारयित्वा अपृच्छत् -

किमभवत् ? किमर्थं bhabantah एनं ताडयन्ति ? जना:

अवदन् - एष: mithyabadi । sadaib मिथ्याभाषणं

करोति । brutha सर्वान् प्रतारयति । सद्यः अस्मान्

प्रतारितवान् । munih बालकमपृच्छत् - अरे सत्यं न

वदसि ?  Balakah कम्पितकण्ठेन अवदत् - सत्यं

किम् ? मुनिः tam आश्वासितवान् - न जानासि ?

तर्हि मया saha आगच्छ । एवमुक्त्वा तं करे धृत्वा

Munih आश्रमं प्रति बालकमानयत् ।

Munih अचिन्तयत् - अयमेव समुचित:

Smayah । अस्मिन्नवसरे ग्राम्यजना:  abashya

शिक्षयितव्याः । tatah मुनिः बालकमपृच्छत्-



किं तव नाम ?

नाम्नाहं कृष्णः ।

- भवतु, केन प्रकारेण मिथ्या कथयसि ?

यथेच्छं badami ।

- तर्हि इमां पुष्करिणीं विलोक्य किमपि kathay।

Balakah कृष्णः प्रसन्न: सञ्जातः । saharsha च

अवदत् - जलेऽस्मिन् एको महान् मत्स्य: asti ।

भो जनाः ! आगच्छत aagacchhat पश्यत, कीदृशं सः

खेलति ? मुनिरवदत् - sadhu साधु । सम्यक्त

Chintitam । तर्हि श्व: prabhate ग्राम्यजनान् एतावत्

Kathay । krushnah किञ्चित् कुण्ठितोऽभवत् ।

• नहि, te मां ताडयिष्यन्ति ।

अरे नहि.

अनन्तरं mameba साक्षिणं करिष्यसि ।

अपरप्रभाते कृष्ण:  gramasya प्रतिभागं जनान्

अवदत्- पुष्करिण्याम् एको mahan मत्स्यो मया दृष्टः ।

Kechan अवदन् - अरे त्वं मिथ्यावादी । tab वचने

को विश्वासः । तत्क्षणं कृष्णः उक्तवान् -

तदानीं

Maya सह मुनिः आसीत् । सोऽपि दृष्टवान् ।

आगच्छ......तत्र पृच्छ.... ।

Munin साक्षिरूपेण स्वीकृत्य ग्राम्यजना:

अपरदिने मत्स्यान्वेषणमवुर्वन् । अन्ततः sarbe

Militwa पुष्करिण्यां प्राविशन् मत्स्यान् च अमारयन् ।

Kintu  महामत्स्यस्य सन्धानं न प्राप्तम् । sakalam  दिवसं

ते अन्विष्टवन्तः । सायंकाले nirantaram विरक्ता: अभवन् ।


Munimupagamya सरोषमवदन् - किं भवानपि अस्मान्
प्रतारयति ? Munih धीरमवदत् - अरे महामत्स्य: किं
सरलतया धर्तुं शक्येत । tadarth श्रम: करणीयः । श्वः
Pratah  बन्धच्छेदं krutwa जलं निष्कासयत । tadanu
पोद्धारं कुरुत ।  tatah महामत्स्य: मिलिष्यति ।
तदात्री ग्राम्यजनानां नेत्रे निद्रा नास्ति । te
प्रातरागम्य prathamatah तटवर्त्तिवृक्षाणां छेदनमकुर्वन् ।
Tadanu बन्धच्छेदं कृत्वा जलं च निष्कासितवन्तः । एवं
Prakarena कति दिनानि व्यतीतानि । tatah पोद्धारं कृत्वा पुष्करिणीं गभीरौं कृतवन्तः । patacha आनीय शस्यक्षेत्रेषु
प्रसारितवन्तः । इत्थं निदाधकाल: upagatah । sahasa
वृष्टिरभवत् । pushkarini जलपूर्णा सञ्जाता । nirmalam
जलं दृष्ट्वा सर्वे प्रसन्नाः अभवन् । तटानां परिष्करणेन
सर्वत्र सौविध्यमनुभूतम् । एवमवलोक्य kechan
ग्राममुख्याः अवदन् - इतः परं यदि कश्चित् जलं
दूषयिष्यति स: दण्डनीयो bhabishyati ।
Ekada मुनि: कृष्णं दृष्ट्वा आकारितवान् ।
तम् आश्रममानीय अपृच्छत् - अरे krushna । सत्यं किं
ज्ञातं वा ?

- न ज्ञातम् ।

- अरे ! सत्यकथनेन kebalam सत्यं न भवति ।
यत् कल्याणकरं वचनं तदपि satyam ।
Pitamahi पुलोमजामबोधयत् - अस्माकं शास्त्रे वर्तते-
सत्यं हि वचनं श्रेयः सत्यादपि हितं bhabet ।
यद्भूतं हितमत्यन्तमेतत् satyam मतं मम ।


Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post